B 348-5 Vasantarājaśākuna
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 348/5
Title: Vasantarājaśākuna
Dimensions: 34.9 x 13.6 cm x 68 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/2
Remarks: 20 vargas; size:13,6
Reel No. B 348-5 Inventory No. 85531
Title Vasantarājaśākuna
Author Vasantarāja Bhaṭṭa
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 25.5 x 13.5 cm
Folios 68
Lines per Folio 11
Foliation figures in upper left-hand margin under the abbreviation va.rā. and in the lower right-hand margin under the word heraṃba
Place of Deposit NAK
Accession No. 3/2
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ
śrīgurave namaḥ
viraṃcinārāyaṇaśaṃkarebhyaḥ
śacīpatiskaṃdavināyakebhyaḥ
lakṣmībhavānīpathidevatābhyaḥ
sadā navabhyopi namo grahebhyaḥ 1
buddhiṃ vo narapakṣiṇod vicaraṇā ya[c]chaṃtu hastādayo
mahātmyaṃ ca catuḥ pādā(!) ratisukhaṃ bhṛṃgādayaḥ saṭpadāḥ
utchā(!)haṃ śarabhādayoṣṭacaraṇaḥ kharjūbu(!)kādyās tathā
śreyo nekapadā mahā(!)tamapadā bhojaṃ bhujaṃgādayaḥ 2
bhaṭṭaḥ śrīśivarājo
doṣomnita(!)mūrtir atitejasvī
sūrya iva satyavatyāḥ
samajani sūmu(!)r vijayarājāt 3 (fol. 1v1–4)
End
utsāhādhyavasāyadhaoryajanakaṃ rājyāsi saṃsūcakaṃ
yuddhadhū(!)tavivādadivyājaṣadaṃ(!) lakṣmīpradaṃ jñe(!)madaṃ
yātrā maṃtrya(!)sāyanauṣadhavidhau siddhipradaṃ sarvadā
prāgjanmārjitakarmapākā(!)piśunaṃ proktaṃ mahāśākunaṃ 14 (fol. 68r9–11)
Colophon
vasaṃtarājasākune sadāgamārthaso(!)bhane
samastasatyakautuke kṛtaṃ prabhāvakīrtanaṃ
dāridr[y]avidrāvaṇaṃ nāma sarvaśākunaṃ samāptaṃ iti viṃśatimo vargaḥ || śrīmanmaṃḍalīkapurasthaaṃvarājabhaṭṭācāryakulāvataṃsarāvu(!)la⟪‥ ‥ ‥⟫ śubham astu maṃgalaṃ dādātu (!) || 1 || (fol. 68r11–12)
Microfilm Details
Reel No. B 348/5
Date of Filming 01-10-1972
Exposures 72
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 20-10-2008
Bibliography