B 348-5 Vasantarājaśākuna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 348/5
Title: Vasantarājaśākuna
Dimensions: 34.9 x 13.6 cm x 68 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/2
Remarks: 20 vargas; size:13,6


Reel No. B 348-5 Inventory No. 85531

Title Vasantarājaśākuna

Author Vasantarāja Bhaṭṭa

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.5 x 13.5 cm

Folios 68

Lines per Folio 11

Foliation figures in upper left-hand margin under the abbreviation va.rā. and in the lower right-hand margin under the word heraṃba

Place of Deposit NAK

Accession No. 3/2

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

śrīgurave namaḥ

viraṃcinārāyaṇaśaṃkarebhyaḥ

śacīpatiskaṃdavināyakebhyaḥ

lakṣmībhavānīpathidevatābhyaḥ

sadā navabhyopi namo grahebhyaḥ 1

buddhiṃ vo narapakṣiṇod vicaraṇā ya[c]chaṃtu hastādayo

mahātmyaṃ ca catuḥ pādā(!) ratisukhaṃ bhṛṃgādayaḥ saṭpadāḥ

utchā(!)haṃ śarabhādayoṣṭacaraṇaḥ kharjūbu(!)kādyās tathā

śreyo nekapadā mahā(!)tamapadā bhojaṃ bhujaṃgādayaḥ 2

bhaṭṭaḥ śrīśivarājo

doṣomnita(!)mūrtir atitejasvī

sūrya iva satyavatyāḥ

samajani sūmu(!)r vijayarājāt 3 (fol. 1v1–4)

End

utsāhādhyavasāyadhaoryajanakaṃ rājyāsi saṃsūcakaṃ

yuddhadhū(!)tavivādadivyājaṣadaṃ(!) lakṣmīpradaṃ jñe(!)madaṃ

yātrā maṃtrya(!)sāyanauṣadhavidhau siddhipradaṃ sarvadā

prāgjanmārjitakarmapākā(!)piśunaṃ proktaṃ mahāśākunaṃ 14 (fol. 68r9–11)

Colophon

vasaṃtarājasākune sadāgamārthaso(!)bhane

samastasatyakautuke kṛtaṃ prabhāvakīrtanaṃ

dāridr[y]avidrāvaṇaṃ nāma sarvaśākunaṃ samāptaṃ iti viṃśatimo vargaḥ || śrīmanmaṃḍalīkapurasthaaṃvarājabhaṭṭācāryakulāvataṃsarāvu(!)la⟪‥ ‥ ‥⟫ śubham astu maṃgalaṃ dādātu (!) || 1 || (fol. 68r11–12)

Microfilm Details

Reel No. B 348/5

Date of Filming 01-10-1972

Exposures 72

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 20-10-2008

Bibliography